Declension table of ?bharitavya

Deva

NeuterSingularDualPlural
Nominativebharitavyam bharitavye bharitavyāni
Vocativebharitavya bharitavye bharitavyāni
Accusativebharitavyam bharitavye bharitavyāni
Instrumentalbharitavyena bharitavyābhyām bharitavyaiḥ
Dativebharitavyāya bharitavyābhyām bharitavyebhyaḥ
Ablativebharitavyāt bharitavyābhyām bharitavyebhyaḥ
Genitivebharitavyasya bharitavyayoḥ bharitavyānām
Locativebharitavye bharitavyayoḥ bharitavyeṣu

Compound bharitavya -

Adverb -bharitavyam -bharitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria