Declension table of ?bharitavya

Deva

MasculineSingularDualPlural
Nominativebharitavyaḥ bharitavyau bharitavyāḥ
Vocativebharitavya bharitavyau bharitavyāḥ
Accusativebharitavyam bharitavyau bharitavyān
Instrumentalbharitavyena bharitavyābhyām bharitavyaiḥ bharitavyebhiḥ
Dativebharitavyāya bharitavyābhyām bharitavyebhyaḥ
Ablativebharitavyāt bharitavyābhyām bharitavyebhyaḥ
Genitivebharitavyasya bharitavyayoḥ bharitavyānām
Locativebharitavye bharitavyayoḥ bharitavyeṣu

Compound bharitavya -

Adverb -bharitavyam -bharitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria