Declension table of ?bhūrta

Deva

MasculineSingularDualPlural
Nominativebhūrtaḥ bhūrtau bhūrtāḥ
Vocativebhūrta bhūrtau bhūrtāḥ
Accusativebhūrtam bhūrtau bhūrtān
Instrumentalbhūrtena bhūrtābhyām bhūrtaiḥ bhūrtebhiḥ
Dativebhūrtāya bhūrtābhyām bhūrtebhyaḥ
Ablativebhūrtāt bhūrtābhyām bhūrtebhyaḥ
Genitivebhūrtasya bhūrtayoḥ bhūrtānām
Locativebhūrte bhūrtayoḥ bhūrteṣu

Compound bhūrta -

Adverb -bhūrtam -bhūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria