Declension table of ?bhariṣyat

Deva

MasculineSingularDualPlural
Nominativebhariṣyan bhariṣyantau bhariṣyantaḥ
Vocativebhariṣyan bhariṣyantau bhariṣyantaḥ
Accusativebhariṣyantam bhariṣyantau bhariṣyataḥ
Instrumentalbhariṣyatā bhariṣyadbhyām bhariṣyadbhiḥ
Dativebhariṣyate bhariṣyadbhyām bhariṣyadbhyaḥ
Ablativebhariṣyataḥ bhariṣyadbhyām bhariṣyadbhyaḥ
Genitivebhariṣyataḥ bhariṣyatoḥ bhariṣyatām
Locativebhariṣyati bhariṣyatoḥ bhariṣyatsu

Compound bhariṣyat -

Adverb -bhariṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria