तिङन्तावली ?भॄ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभृणाति भृणीतः भृणन्ति
मध्यमभृणासि भृणीथः भृणीथ
उत्तमभृणामि भृणीवः भृणीमः


आत्मनेपदेएकद्विबहु
प्रथमभृणीते भृणाते भृणते
मध्यमभृणीषे भृणाथे भृणीध्वे
उत्तमभृणे भृणीवहे भृणीमहे


कर्मणिएकद्विबहु
प्रथमभूर्यते भूर्येते भूर्यन्ते
मध्यमभूर्यसे भूर्येथे भूर्यध्वे
उत्तमभूर्ये भूर्यावहे भूर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभृणात् अभृणीताम् अभृणन्
मध्यमअभृणाः अभृणीतम् अभृणीत
उत्तमअभृणाम् अभृणीव अभृणीम


आत्मनेपदेएकद्विबहु
प्रथमअभृणीत अभृणाताम् अभृणत
मध्यमअभृणीथाः अभृणाथाम् अभृणीध्वम्
उत्तमअभृणि अभृणीवहि अभृणीमहि


कर्मणिएकद्विबहु
प्रथमअभूर्यत अभूर्येताम् अभूर्यन्त
मध्यमअभूर्यथाः अभूर्येथाम् अभूर्यध्वम्
उत्तमअभूर्ये अभूर्यावहि अभूर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभृणीयात् भृणीयाताम् भृणीयुः
मध्यमभृणीयाः भृणीयातम् भृणीयात
उत्तमभृणीयाम् भृणीयाव भृणीयाम


आत्मनेपदेएकद्विबहु
प्रथमभृणीत भृणीयाताम् भृणीरन्
मध्यमभृणीथाः भृणीयाथाम् भृणीध्वम्
उत्तमभृणीय भृणीवहि भृणीमहि


कर्मणिएकद्विबहु
प्रथमभूर्येत भूर्येयाताम् भूर्येरन्
मध्यमभूर्येथाः भूर्येयाथाम् भूर्येध्वम्
उत्तमभूर्येय भूर्येवहि भूर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभृणातु भृणीताम् भृणन्तु
मध्यमभृणीहि भृणीतम् भृणीत
उत्तमभृणानि भृणाव भृणाम


आत्मनेपदेएकद्विबहु
प्रथमभृणीताम् भृणाताम् भृणताम्
मध्यमभृणीष्व भृणाथाम् भृणीध्वम्
उत्तमभृणै भृणावहै भृणामहै


कर्मणिएकद्विबहु
प्रथमभूर्यताम् भूर्येताम् भूर्यन्ताम्
मध्यमभूर्यस्व भूर्येथाम् भूर्यध्वम्
उत्तमभूर्यै भूर्यावहै भूर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभरीष्यति भरिष्यति भरीष्यतः भरिष्यतः भरीष्यन्ति भरिष्यन्ति
मध्यमभरीष्यसि भरिष्यसि भरीष्यथः भरिष्यथः भरीष्यथ भरिष्यथ
उत्तमभरीष्यामि भरिष्यामि भरीष्यावः भरिष्यावः भरीष्यामः भरिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभरीष्यते भरिष्यते भरीष्येते भरिष्येते भरीष्यन्ते भरिष्यन्ते
मध्यमभरीष्यसे भरिष्यसे भरीष्येथे भरिष्येथे भरीष्यध्वे भरिष्यध्वे
उत्तमभरीष्ये भरिष्ये भरीष्यावहे भरिष्यावहे भरीष्यामहे भरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभरीता भरिता भरीतारौ भरितारौ भरीतारः भरितारः
मध्यमभरीतासि भरितासि भरीतास्थः भरितास्थः भरीतास्थ भरितास्थ
उत्तमभरीतास्मि भरितास्मि भरीतास्वः भरितास्वः भरीतास्मः भरितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबभार बभरतुः बभरुः
मध्यमबभरिथ बभरथुः बभर
उत्तमबभार बभर बभरिव बभरिम


आत्मनेपदेएकद्विबहु
प्रथमबभरे बभराते बभरिरे
मध्यमबभरिषे बभराथे बभरिध्वे
उत्तमबभरे बभरिवहे बभरिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभूर्यात् भूर्यास्ताम् भूर्यासुः
मध्यमभूर्याः भूर्यास्तम् भूर्यास्त
उत्तमभूर्यासम् भूर्यास्व भूर्यास्म

कृदन्त

क्त
भूर्त m. n. भूर्ता f.

क्तवतु
भूर्तवत् m. n. भूर्तवती f.

शतृ
भृणत् m. n. भृणती f.

शानच्
भृणान m. n. भृणाना f.

शानच् कर्मणि
भूर्यमाण m. n. भूर्यमाणा f.

लुडादेश पर
भरिष्यत् m. n. भरिष्यन्ती f.

लुडादेश पर
भरीष्यत् m. n. भरीष्यन्ती f.

लुडादेश आत्म
भरीष्यमाण m. n. भरीष्यमाणा f.

लुडादेश आत्म
भरिष्यमाण m. n. भरिष्यमाणा f.

तव्य
भरितव्य m. n. भरितव्या f.

तव्य
भरीतव्य m. n. भरीतव्या f.

यत्
भार्य m. n. भार्या f.

अनीयर्
भरणीय m. n. भरणीया f.

लिडादेश पर
बभर्वस् m. n. बभरुषी f.

लिडादेश आत्म
बभराण m. n. बभराणा f.

अव्यय

तुमुन्
भरीतुम्

तुमुन्
भरितुम्

क्त्वा
भूर्त्वा

ल्यप्
॰भूर्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria