Declension table of ?bhūryamāṇā

Deva

FeminineSingularDualPlural
Nominativebhūryamāṇā bhūryamāṇe bhūryamāṇāḥ
Vocativebhūryamāṇe bhūryamāṇe bhūryamāṇāḥ
Accusativebhūryamāṇām bhūryamāṇe bhūryamāṇāḥ
Instrumentalbhūryamāṇayā bhūryamāṇābhyām bhūryamāṇābhiḥ
Dativebhūryamāṇāyai bhūryamāṇābhyām bhūryamāṇābhyaḥ
Ablativebhūryamāṇāyāḥ bhūryamāṇābhyām bhūryamāṇābhyaḥ
Genitivebhūryamāṇāyāḥ bhūryamāṇayoḥ bhūryamāṇānām
Locativebhūryamāṇāyām bhūryamāṇayoḥ bhūryamāṇāsu

Adverb -bhūryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria