Declension table of ?bharitavyā

Deva

FeminineSingularDualPlural
Nominativebharitavyā bharitavye bharitavyāḥ
Vocativebharitavye bharitavye bharitavyāḥ
Accusativebharitavyām bharitavye bharitavyāḥ
Instrumentalbharitavyayā bharitavyābhyām bharitavyābhiḥ
Dativebharitavyāyai bharitavyābhyām bharitavyābhyaḥ
Ablativebharitavyāyāḥ bharitavyābhyām bharitavyābhyaḥ
Genitivebharitavyāyāḥ bharitavyayoḥ bharitavyānām
Locativebharitavyāyām bharitavyayoḥ bharitavyāsu

Adverb -bharitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria