Conjugation tables of ?bhṛṃś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhṛṃśāmi bhṛṃśāvaḥ bhṛṃśāmaḥ
Secondbhṛṃśasi bhṛṃśathaḥ bhṛṃśatha
Thirdbhṛṃśati bhṛṃśataḥ bhṛṃśanti


MiddleSingularDualPlural
Firstbhṛṃśe bhṛṃśāvahe bhṛṃśāmahe
Secondbhṛṃśase bhṛṃśethe bhṛṃśadhve
Thirdbhṛṃśate bhṛṃśete bhṛṃśante


PassiveSingularDualPlural
Firstbhṛṃśye bhṛṃśyāvahe bhṛṃśyāmahe
Secondbhṛṃśyase bhṛṃśyethe bhṛṃśyadhve
Thirdbhṛṃśyate bhṛṃśyete bhṛṃśyante


Imperfect

ActiveSingularDualPlural
Firstabhṛṃśam abhṛṃśāva abhṛṃśāma
Secondabhṛṃśaḥ abhṛṃśatam abhṛṃśata
Thirdabhṛṃśat abhṛṃśatām abhṛṃśan


MiddleSingularDualPlural
Firstabhṛṃśe abhṛṃśāvahi abhṛṃśāmahi
Secondabhṛṃśathāḥ abhṛṃśethām abhṛṃśadhvam
Thirdabhṛṃśata abhṛṃśetām abhṛṃśanta


PassiveSingularDualPlural
Firstabhṛṃśye abhṛṃśyāvahi abhṛṃśyāmahi
Secondabhṛṃśyathāḥ abhṛṃśyethām abhṛṃśyadhvam
Thirdabhṛṃśyata abhṛṃśyetām abhṛṃśyanta


Optative

ActiveSingularDualPlural
Firstbhṛṃśeyam bhṛṃśeva bhṛṃśema
Secondbhṛṃśeḥ bhṛṃśetam bhṛṃśeta
Thirdbhṛṃśet bhṛṃśetām bhṛṃśeyuḥ


MiddleSingularDualPlural
Firstbhṛṃśeya bhṛṃśevahi bhṛṃśemahi
Secondbhṛṃśethāḥ bhṛṃśeyāthām bhṛṃśedhvam
Thirdbhṛṃśeta bhṛṃśeyātām bhṛṃśeran


PassiveSingularDualPlural
Firstbhṛṃśyeya bhṛṃśyevahi bhṛṃśyemahi
Secondbhṛṃśyethāḥ bhṛṃśyeyāthām bhṛṃśyedhvam
Thirdbhṛṃśyeta bhṛṃśyeyātām bhṛṃśyeran


Imperative

ActiveSingularDualPlural
Firstbhṛṃśāni bhṛṃśāva bhṛṃśāma
Secondbhṛṃśa bhṛṃśatam bhṛṃśata
Thirdbhṛṃśatu bhṛṃśatām bhṛṃśantu


MiddleSingularDualPlural
Firstbhṛṃśai bhṛṃśāvahai bhṛṃśāmahai
Secondbhṛṃśasva bhṛṃśethām bhṛṃśadhvam
Thirdbhṛṃśatām bhṛṃśetām bhṛṃśantām


PassiveSingularDualPlural
Firstbhṛṃśyai bhṛṃśyāvahai bhṛṃśyāmahai
Secondbhṛṃśyasva bhṛṃśyethām bhṛṃśyadhvam
Thirdbhṛṃśyatām bhṛṃśyetām bhṛṃśyantām


Future

ActiveSingularDualPlural
Firstbhṛṃśiṣyāmi bhṛṃśiṣyāvaḥ bhṛṃśiṣyāmaḥ
Secondbhṛṃśiṣyasi bhṛṃśiṣyathaḥ bhṛṃśiṣyatha
Thirdbhṛṃśiṣyati bhṛṃśiṣyataḥ bhṛṃśiṣyanti


MiddleSingularDualPlural
Firstbhṛṃśiṣye bhṛṃśiṣyāvahe bhṛṃśiṣyāmahe
Secondbhṛṃśiṣyase bhṛṃśiṣyethe bhṛṃśiṣyadhve
Thirdbhṛṃśiṣyate bhṛṃśiṣyete bhṛṃśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhṛṃśitāsmi bhṛṃśitāsvaḥ bhṛṃśitāsmaḥ
Secondbhṛṃśitāsi bhṛṃśitāsthaḥ bhṛṃśitāstha
Thirdbhṛṃśitā bhṛṃśitārau bhṛṃśitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhṛṃśa babhṛṃśiva babhṛṃśima
Secondbabhṛṃśitha babhṛṃśathuḥ babhṛṃśa
Thirdbabhṛṃśa babhṛṃśatuḥ babhṛṃśuḥ


MiddleSingularDualPlural
Firstbabhṛṃśe babhṛṃśivahe babhṛṃśimahe
Secondbabhṛṃśiṣe babhṛṃśāthe babhṛṃśidhve
Thirdbabhṛṃśe babhṛṃśāte babhṛṃśire


Benedictive

ActiveSingularDualPlural
Firstbhṛṃśyāsam bhṛṃśyāsva bhṛṃśyāsma
Secondbhṛṃśyāḥ bhṛṃśyāstam bhṛṃśyāsta
Thirdbhṛṃśyāt bhṛṃśyāstām bhṛṃśyāsuḥ

Participles

Past Passive Participle
bhṛṃśita m. n. bhṛṃśitā f.

Past Active Participle
bhṛṃśitavat m. n. bhṛṃśitavatī f.

Present Active Participle
bhṛṃśat m. n. bhṛṃśantī f.

Present Middle Participle
bhṛṃśamāna m. n. bhṛṃśamānā f.

Present Passive Participle
bhṛṃśyamāna m. n. bhṛṃśyamānā f.

Future Active Participle
bhṛṃśiṣyat m. n. bhṛṃśiṣyantī f.

Future Middle Participle
bhṛṃśiṣyamāṇa m. n. bhṛṃśiṣyamāṇā f.

Future Passive Participle
bhṛṃśitavya m. n. bhṛṃśitavyā f.

Future Passive Participle
bhṛṃśya m. n. bhṛṃśyā f.

Future Passive Participle
bhṛṃśanīya m. n. bhṛṃśanīyā f.

Perfect Active Participle
babhṛṃśvas m. n. babhṛṃśuṣī f.

Perfect Middle Participle
babhṛṃśāna m. n. babhṛṃśānā f.

Indeclinable forms

Infinitive
bhṛṃśitum

Absolutive
bhṛṃśitvā

Absolutive
-bhṛṃśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria