Declension table of ?bhṛṃśitavat

Deva

MasculineSingularDualPlural
Nominativebhṛṃśitavān bhṛṃśitavantau bhṛṃśitavantaḥ
Vocativebhṛṃśitavan bhṛṃśitavantau bhṛṃśitavantaḥ
Accusativebhṛṃśitavantam bhṛṃśitavantau bhṛṃśitavataḥ
Instrumentalbhṛṃśitavatā bhṛṃśitavadbhyām bhṛṃśitavadbhiḥ
Dativebhṛṃśitavate bhṛṃśitavadbhyām bhṛṃśitavadbhyaḥ
Ablativebhṛṃśitavataḥ bhṛṃśitavadbhyām bhṛṃśitavadbhyaḥ
Genitivebhṛṃśitavataḥ bhṛṃśitavatoḥ bhṛṃśitavatām
Locativebhṛṃśitavati bhṛṃśitavatoḥ bhṛṃśitavatsu

Compound bhṛṃśitavat -

Adverb -bhṛṃśitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria