Declension table of ?babhṛṃśvas

Deva

MasculineSingularDualPlural
Nominativebabhṛṃśvān babhṛṃśvāṃsau babhṛṃśvāṃsaḥ
Vocativebabhṛṃśvan babhṛṃśvāṃsau babhṛṃśvāṃsaḥ
Accusativebabhṛṃśvāṃsam babhṛṃśvāṃsau babhṛṃśuṣaḥ
Instrumentalbabhṛṃśuṣā babhṛṃśvadbhyām babhṛṃśvadbhiḥ
Dativebabhṛṃśuṣe babhṛṃśvadbhyām babhṛṃśvadbhyaḥ
Ablativebabhṛṃśuṣaḥ babhṛṃśvadbhyām babhṛṃśvadbhyaḥ
Genitivebabhṛṃśuṣaḥ babhṛṃśuṣoḥ babhṛṃśuṣām
Locativebabhṛṃśuṣi babhṛṃśuṣoḥ babhṛṃśvatsu

Compound babhṛṃśvat -

Adverb -babhṛṃśvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria