Declension table of ?bhṛṃśitavya

Deva

MasculineSingularDualPlural
Nominativebhṛṃśitavyaḥ bhṛṃśitavyau bhṛṃśitavyāḥ
Vocativebhṛṃśitavya bhṛṃśitavyau bhṛṃśitavyāḥ
Accusativebhṛṃśitavyam bhṛṃśitavyau bhṛṃśitavyān
Instrumentalbhṛṃśitavyena bhṛṃśitavyābhyām bhṛṃśitavyaiḥ bhṛṃśitavyebhiḥ
Dativebhṛṃśitavyāya bhṛṃśitavyābhyām bhṛṃśitavyebhyaḥ
Ablativebhṛṃśitavyāt bhṛṃśitavyābhyām bhṛṃśitavyebhyaḥ
Genitivebhṛṃśitavyasya bhṛṃśitavyayoḥ bhṛṃśitavyānām
Locativebhṛṃśitavye bhṛṃśitavyayoḥ bhṛṃśitavyeṣu

Compound bhṛṃśitavya -

Adverb -bhṛṃśitavyam -bhṛṃśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria