Declension table of ?bhṛṃśitavatī

Deva

FeminineSingularDualPlural
Nominativebhṛṃśitavatī bhṛṃśitavatyau bhṛṃśitavatyaḥ
Vocativebhṛṃśitavati bhṛṃśitavatyau bhṛṃśitavatyaḥ
Accusativebhṛṃśitavatīm bhṛṃśitavatyau bhṛṃśitavatīḥ
Instrumentalbhṛṃśitavatyā bhṛṃśitavatībhyām bhṛṃśitavatībhiḥ
Dativebhṛṃśitavatyai bhṛṃśitavatībhyām bhṛṃśitavatībhyaḥ
Ablativebhṛṃśitavatyāḥ bhṛṃśitavatībhyām bhṛṃśitavatībhyaḥ
Genitivebhṛṃśitavatyāḥ bhṛṃśitavatyoḥ bhṛṃśitavatīnām
Locativebhṛṃśitavatyām bhṛṃśitavatyoḥ bhṛṃśitavatīṣu

Compound bhṛṃśitavati - bhṛṃśitavatī -

Adverb -bhṛṃśitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria