Declension table of ?bhṛṃśat

Deva

MasculineSingularDualPlural
Nominativebhṛṃśan bhṛṃśantau bhṛṃśantaḥ
Vocativebhṛṃśan bhṛṃśantau bhṛṃśantaḥ
Accusativebhṛṃśantam bhṛṃśantau bhṛṃśataḥ
Instrumentalbhṛṃśatā bhṛṃśadbhyām bhṛṃśadbhiḥ
Dativebhṛṃśate bhṛṃśadbhyām bhṛṃśadbhyaḥ
Ablativebhṛṃśataḥ bhṛṃśadbhyām bhṛṃśadbhyaḥ
Genitivebhṛṃśataḥ bhṛṃśatoḥ bhṛṃśatām
Locativebhṛṃśati bhṛṃśatoḥ bhṛṃśatsu

Compound bhṛṃśat -

Adverb -bhṛṃśantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria