Declension table of ?bhṛṃśyamāna

Deva

NeuterSingularDualPlural
Nominativebhṛṃśyamānam bhṛṃśyamāne bhṛṃśyamānāni
Vocativebhṛṃśyamāna bhṛṃśyamāne bhṛṃśyamānāni
Accusativebhṛṃśyamānam bhṛṃśyamāne bhṛṃśyamānāni
Instrumentalbhṛṃśyamānena bhṛṃśyamānābhyām bhṛṃśyamānaiḥ
Dativebhṛṃśyamānāya bhṛṃśyamānābhyām bhṛṃśyamānebhyaḥ
Ablativebhṛṃśyamānāt bhṛṃśyamānābhyām bhṛṃśyamānebhyaḥ
Genitivebhṛṃśyamānasya bhṛṃśyamānayoḥ bhṛṃśyamānānām
Locativebhṛṃśyamāne bhṛṃśyamānayoḥ bhṛṃśyamāneṣu

Compound bhṛṃśyamāna -

Adverb -bhṛṃśyamānam -bhṛṃśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria