Declension table of ?bhṛṃśitavya

Deva

NeuterSingularDualPlural
Nominativebhṛṃśitavyam bhṛṃśitavye bhṛṃśitavyāni
Vocativebhṛṃśitavya bhṛṃśitavye bhṛṃśitavyāni
Accusativebhṛṃśitavyam bhṛṃśitavye bhṛṃśitavyāni
Instrumentalbhṛṃśitavyena bhṛṃśitavyābhyām bhṛṃśitavyaiḥ
Dativebhṛṃśitavyāya bhṛṃśitavyābhyām bhṛṃśitavyebhyaḥ
Ablativebhṛṃśitavyāt bhṛṃśitavyābhyām bhṛṃśitavyebhyaḥ
Genitivebhṛṃśitavyasya bhṛṃśitavyayoḥ bhṛṃśitavyānām
Locativebhṛṃśitavye bhṛṃśitavyayoḥ bhṛṃśitavyeṣu

Compound bhṛṃśitavya -

Adverb -bhṛṃśitavyam -bhṛṃśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria