Declension table of ?bhṛṃśiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhṛṃśiṣyamāṇā bhṛṃśiṣyamāṇe bhṛṃśiṣyamāṇāḥ
Vocativebhṛṃśiṣyamāṇe bhṛṃśiṣyamāṇe bhṛṃśiṣyamāṇāḥ
Accusativebhṛṃśiṣyamāṇām bhṛṃśiṣyamāṇe bhṛṃśiṣyamāṇāḥ
Instrumentalbhṛṃśiṣyamāṇayā bhṛṃśiṣyamāṇābhyām bhṛṃśiṣyamāṇābhiḥ
Dativebhṛṃśiṣyamāṇāyai bhṛṃśiṣyamāṇābhyām bhṛṃśiṣyamāṇābhyaḥ
Ablativebhṛṃśiṣyamāṇāyāḥ bhṛṃśiṣyamāṇābhyām bhṛṃśiṣyamāṇābhyaḥ
Genitivebhṛṃśiṣyamāṇāyāḥ bhṛṃśiṣyamāṇayoḥ bhṛṃśiṣyamāṇānām
Locativebhṛṃśiṣyamāṇāyām bhṛṃśiṣyamāṇayoḥ bhṛṃśiṣyamāṇāsu

Adverb -bhṛṃśiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria