Declension table of ?bhṛṃśiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhṛṃśiṣyamāṇaḥ bhṛṃśiṣyamāṇau bhṛṃśiṣyamāṇāḥ
Vocativebhṛṃśiṣyamāṇa bhṛṃśiṣyamāṇau bhṛṃśiṣyamāṇāḥ
Accusativebhṛṃśiṣyamāṇam bhṛṃśiṣyamāṇau bhṛṃśiṣyamāṇān
Instrumentalbhṛṃśiṣyamāṇena bhṛṃśiṣyamāṇābhyām bhṛṃśiṣyamāṇaiḥ bhṛṃśiṣyamāṇebhiḥ
Dativebhṛṃśiṣyamāṇāya bhṛṃśiṣyamāṇābhyām bhṛṃśiṣyamāṇebhyaḥ
Ablativebhṛṃśiṣyamāṇāt bhṛṃśiṣyamāṇābhyām bhṛṃśiṣyamāṇebhyaḥ
Genitivebhṛṃśiṣyamāṇasya bhṛṃśiṣyamāṇayoḥ bhṛṃśiṣyamāṇānām
Locativebhṛṃśiṣyamāṇe bhṛṃśiṣyamāṇayoḥ bhṛṃśiṣyamāṇeṣu

Compound bhṛṃśiṣyamāṇa -

Adverb -bhṛṃśiṣyamāṇam -bhṛṃśiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria