Declension table of ?bhṛṃśita

Deva

MasculineSingularDualPlural
Nominativebhṛṃśitaḥ bhṛṃśitau bhṛṃśitāḥ
Vocativebhṛṃśita bhṛṃśitau bhṛṃśitāḥ
Accusativebhṛṃśitam bhṛṃśitau bhṛṃśitān
Instrumentalbhṛṃśitena bhṛṃśitābhyām bhṛṃśitaiḥ bhṛṃśitebhiḥ
Dativebhṛṃśitāya bhṛṃśitābhyām bhṛṃśitebhyaḥ
Ablativebhṛṃśitāt bhṛṃśitābhyām bhṛṃśitebhyaḥ
Genitivebhṛṃśitasya bhṛṃśitayoḥ bhṛṃśitānām
Locativebhṛṃśite bhṛṃśitayoḥ bhṛṃśiteṣu

Compound bhṛṃśita -

Adverb -bhṛṃśitam -bhṛṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria