Declension table of ?bhṛṃśamāna

Deva

MasculineSingularDualPlural
Nominativebhṛṃśamānaḥ bhṛṃśamānau bhṛṃśamānāḥ
Vocativebhṛṃśamāna bhṛṃśamānau bhṛṃśamānāḥ
Accusativebhṛṃśamānam bhṛṃśamānau bhṛṃśamānān
Instrumentalbhṛṃśamānena bhṛṃśamānābhyām bhṛṃśamānaiḥ bhṛṃśamānebhiḥ
Dativebhṛṃśamānāya bhṛṃśamānābhyām bhṛṃśamānebhyaḥ
Ablativebhṛṃśamānāt bhṛṃśamānābhyām bhṛṃśamānebhyaḥ
Genitivebhṛṃśamānasya bhṛṃśamānayoḥ bhṛṃśamānānām
Locativebhṛṃśamāne bhṛṃśamānayoḥ bhṛṃśamāneṣu

Compound bhṛṃśamāna -

Adverb -bhṛṃśamānam -bhṛṃśamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria