Declension table of ?babhṛṃśvas

Deva

NeuterSingularDualPlural
Nominativebabhṛṃśvat babhṛṃśuṣī babhṛṃśvāṃsi
Vocativebabhṛṃśvat babhṛṃśuṣī babhṛṃśvāṃsi
Accusativebabhṛṃśvat babhṛṃśuṣī babhṛṃśvāṃsi
Instrumentalbabhṛṃśuṣā babhṛṃśvadbhyām babhṛṃśvadbhiḥ
Dativebabhṛṃśuṣe babhṛṃśvadbhyām babhṛṃśvadbhyaḥ
Ablativebabhṛṃśuṣaḥ babhṛṃśvadbhyām babhṛṃśvadbhyaḥ
Genitivebabhṛṃśuṣaḥ babhṛṃśuṣoḥ babhṛṃśuṣām
Locativebabhṛṃśuṣi babhṛṃśuṣoḥ babhṛṃśvatsu

Compound babhṛṃśvat -

Adverb -babhṛṃśvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria