Conjugation tables of ?apakṛt

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstapakṛtāmi apakṛtāvaḥ apakṛtāmaḥ
Secondapakṛtasi apakṛtathaḥ apakṛtatha
Thirdapakṛtati apakṛtataḥ apakṛtanti


MiddleSingularDualPlural
Firstapakṛte apakṛtāvahe apakṛtāmahe
Secondapakṛtase apakṛtethe apakṛtadhve
Thirdapakṛtate apakṛtete apakṛtante


PassiveSingularDualPlural
Firstapakṛtye apakṛtyāvahe apakṛtyāmahe
Secondapakṛtyase apakṛtyethe apakṛtyadhve
Thirdapakṛtyate apakṛtyete apakṛtyante


Imperfect

ActiveSingularDualPlural
Firstāpakṛtam āpakṛtāva āpakṛtāma
Secondāpakṛtaḥ āpakṛtatam āpakṛtata
Thirdāpakṛtat āpakṛtatām āpakṛtan


MiddleSingularDualPlural
Firstāpakṛte āpakṛtāvahi āpakṛtāmahi
Secondāpakṛtathāḥ āpakṛtethām āpakṛtadhvam
Thirdāpakṛtata āpakṛtetām āpakṛtanta


PassiveSingularDualPlural
Firstāpakṛtye āpakṛtyāvahi āpakṛtyāmahi
Secondāpakṛtyathāḥ āpakṛtyethām āpakṛtyadhvam
Thirdāpakṛtyata āpakṛtyetām āpakṛtyanta


Optative

ActiveSingularDualPlural
Firstapakṛteyam apakṛteva apakṛtema
Secondapakṛteḥ apakṛtetam apakṛteta
Thirdapakṛtet apakṛtetām apakṛteyuḥ


MiddleSingularDualPlural
Firstapakṛteya apakṛtevahi apakṛtemahi
Secondapakṛtethāḥ apakṛteyāthām apakṛtedhvam
Thirdapakṛteta apakṛteyātām apakṛteran


PassiveSingularDualPlural
Firstapakṛtyeya apakṛtyevahi apakṛtyemahi
Secondapakṛtyethāḥ apakṛtyeyāthām apakṛtyedhvam
Thirdapakṛtyeta apakṛtyeyātām apakṛtyeran


Imperative

ActiveSingularDualPlural
Firstapakṛtāni apakṛtāva apakṛtāma
Secondapakṛta apakṛtatam apakṛtata
Thirdapakṛtatu apakṛtatām apakṛtantu


MiddleSingularDualPlural
Firstapakṛtai apakṛtāvahai apakṛtāmahai
Secondapakṛtasva apakṛtethām apakṛtadhvam
Thirdapakṛtatām apakṛtetām apakṛtantām


PassiveSingularDualPlural
Firstapakṛtyai apakṛtyāvahai apakṛtyāmahai
Secondapakṛtyasva apakṛtyethām apakṛtyadhvam
Thirdapakṛtyatām apakṛtyetām apakṛtyantām


Future

ActiveSingularDualPlural
Firstapakartiṣyāmi apakartiṣyāvaḥ apakartiṣyāmaḥ
Secondapakartiṣyasi apakartiṣyathaḥ apakartiṣyatha
Thirdapakartiṣyati apakartiṣyataḥ apakartiṣyanti


MiddleSingularDualPlural
Firstapakartiṣye apakartiṣyāvahe apakartiṣyāmahe
Secondapakartiṣyase apakartiṣyethe apakartiṣyadhve
Thirdapakartiṣyate apakartiṣyete apakartiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstapakartitāsmi apakartitāsvaḥ apakartitāsmaḥ
Secondapakartitāsi apakartitāsthaḥ apakartitāstha
Thirdapakartitā apakartitārau apakartitāraḥ


Perfect

ActiveSingularDualPlural
Firstanapakarta anapakṛtiva anapakṛtima
Secondanapakartitha anapakṛtathuḥ anapakṛta
Thirdanapakarta anapakṛtatuḥ anapakṛtuḥ


MiddleSingularDualPlural
Firstanapakṛte anapakṛtivahe anapakṛtimahe
Secondanapakṛtiṣe anapakṛtāthe anapakṛtidhve
Thirdanapakṛte anapakṛtāte anapakṛtire


Benedictive

ActiveSingularDualPlural
Firstapakṛtyāsam apakṛtyāsva apakṛtyāsma
Secondapakṛtyāḥ apakṛtyāstam apakṛtyāsta
Thirdapakṛtyāt apakṛtyāstām apakṛtyāsuḥ

Participles

Past Passive Participle
apakṛtta m. n. apakṛttā f.

Past Active Participle
apakṛttavat m. n. apakṛttavatī f.

Present Active Participle
apakṛtat m. n. apakṛtantī f.

Present Middle Participle
apakṛtamāna m. n. apakṛtamānā f.

Present Passive Participle
apakṛtyamāna m. n. apakṛtyamānā f.

Future Active Participle
apakartiṣyat m. n. apakartiṣyantī f.

Future Middle Participle
apakartiṣyamāṇa m. n. apakartiṣyamāṇā f.

Future Passive Participle
apakartitavya m. n. apakartitavyā f.

Future Passive Participle
apakṛtya m. n. apakṛtyā f.

Future Passive Participle
apakartanīya m. n. apakartanīyā f.

Perfect Active Participle
anapakṛtvas m. n. anapakṛtuṣī f.

Perfect Middle Participle
anapakṛtāna m. n. anapakṛtānā f.

Indeclinable forms

Infinitive
apakartitum

Absolutive
apakṛttvā

Absolutive
-apakṛtya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria