Declension table of ?apakartiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeapakartiṣyamāṇā apakartiṣyamāṇe apakartiṣyamāṇāḥ
Vocativeapakartiṣyamāṇe apakartiṣyamāṇe apakartiṣyamāṇāḥ
Accusativeapakartiṣyamāṇām apakartiṣyamāṇe apakartiṣyamāṇāḥ
Instrumentalapakartiṣyamāṇayā apakartiṣyamāṇābhyām apakartiṣyamāṇābhiḥ
Dativeapakartiṣyamāṇāyai apakartiṣyamāṇābhyām apakartiṣyamāṇābhyaḥ
Ablativeapakartiṣyamāṇāyāḥ apakartiṣyamāṇābhyām apakartiṣyamāṇābhyaḥ
Genitiveapakartiṣyamāṇāyāḥ apakartiṣyamāṇayoḥ apakartiṣyamāṇānām
Locativeapakartiṣyamāṇāyām apakartiṣyamāṇayoḥ apakartiṣyamāṇāsu

Adverb -apakartiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria