Declension table of ?apakartitavya

Deva

NeuterSingularDualPlural
Nominativeapakartitavyam apakartitavye apakartitavyāni
Vocativeapakartitavya apakartitavye apakartitavyāni
Accusativeapakartitavyam apakartitavye apakartitavyāni
Instrumentalapakartitavyena apakartitavyābhyām apakartitavyaiḥ
Dativeapakartitavyāya apakartitavyābhyām apakartitavyebhyaḥ
Ablativeapakartitavyāt apakartitavyābhyām apakartitavyebhyaḥ
Genitiveapakartitavyasya apakartitavyayoḥ apakartitavyānām
Locativeapakartitavye apakartitavyayoḥ apakartitavyeṣu

Compound apakartitavya -

Adverb -apakartitavyam -apakartitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria