Declension table of ?apakartiṣyat

Deva

MasculineSingularDualPlural
Nominativeapakartiṣyan apakartiṣyantau apakartiṣyantaḥ
Vocativeapakartiṣyan apakartiṣyantau apakartiṣyantaḥ
Accusativeapakartiṣyantam apakartiṣyantau apakartiṣyataḥ
Instrumentalapakartiṣyatā apakartiṣyadbhyām apakartiṣyadbhiḥ
Dativeapakartiṣyate apakartiṣyadbhyām apakartiṣyadbhyaḥ
Ablativeapakartiṣyataḥ apakartiṣyadbhyām apakartiṣyadbhyaḥ
Genitiveapakartiṣyataḥ apakartiṣyatoḥ apakartiṣyatām
Locativeapakartiṣyati apakartiṣyatoḥ apakartiṣyatsu

Compound apakartiṣyat -

Adverb -apakartiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria