Declension table of ?anapakṛtvas

Deva

MasculineSingularDualPlural
Nominativeanapakṛtvān anapakṛtvāṃsau anapakṛtvāṃsaḥ
Vocativeanapakṛtvan anapakṛtvāṃsau anapakṛtvāṃsaḥ
Accusativeanapakṛtvāṃsam anapakṛtvāṃsau anapakṛtuṣaḥ
Instrumentalanapakṛtuṣā anapakṛtvadbhyām anapakṛtvadbhiḥ
Dativeanapakṛtuṣe anapakṛtvadbhyām anapakṛtvadbhyaḥ
Ablativeanapakṛtuṣaḥ anapakṛtvadbhyām anapakṛtvadbhyaḥ
Genitiveanapakṛtuṣaḥ anapakṛtuṣoḥ anapakṛtuṣām
Locativeanapakṛtuṣi anapakṛtuṣoḥ anapakṛtvatsu

Compound anapakṛtvat -

Adverb -anapakṛtvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria