तिङन्तावली ?अपकृत्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअपकृतति अपकृततः अपकृतन्ति
मध्यमअपकृतसि अपकृतथः अपकृतथ
उत्तमअपकृतामि अपकृतावः अपकृतामः


आत्मनेपदेएकद्विबहु
प्रथमअपकृतते अपकृतेते अपकृतन्ते
मध्यमअपकृतसे अपकृतेथे अपकृतध्वे
उत्तमअपकृते अपकृतावहे अपकृतामहे


कर्मणिएकद्विबहु
प्रथमअपकृत्यते अपकृत्येते अपकृत्यन्ते
मध्यमअपकृत्यसे अपकृत्येथे अपकृत्यध्वे
उत्तमअपकृत्ये अपकृत्यावहे अपकृत्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआपकृतत् आपकृतताम् आपकृतन्
मध्यमआपकृतः आपकृततम् आपकृतत
उत्तमआपकृतम् आपकृताव आपकृताम


आत्मनेपदेएकद्विबहु
प्रथमआपकृतत आपकृतेताम् आपकृतन्त
मध्यमआपकृतथाः आपकृतेथाम् आपकृतध्वम्
उत्तमआपकृते आपकृतावहि आपकृतामहि


कर्मणिएकद्विबहु
प्रथमआपकृत्यत आपकृत्येताम् आपकृत्यन्त
मध्यमआपकृत्यथाः आपकृत्येथाम् आपकृत्यध्वम्
उत्तमआपकृत्ये आपकृत्यावहि आपकृत्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअपकृतेत् अपकृतेताम् अपकृतेयुः
मध्यमअपकृतेः अपकृतेतम् अपकृतेत
उत्तमअपकृतेयम् अपकृतेव अपकृतेम


आत्मनेपदेएकद्विबहु
प्रथमअपकृतेत अपकृतेयाताम् अपकृतेरन्
मध्यमअपकृतेथाः अपकृतेयाथाम् अपकृतेध्वम्
उत्तमअपकृतेय अपकृतेवहि अपकृतेमहि


कर्मणिएकद्विबहु
प्रथमअपकृत्येत अपकृत्येयाताम् अपकृत्येरन्
मध्यमअपकृत्येथाः अपकृत्येयाथाम् अपकृत्येध्वम्
उत्तमअपकृत्येय अपकृत्येवहि अपकृत्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअपकृततु अपकृतताम् अपकृतन्तु
मध्यमअपकृत अपकृततम् अपकृतत
उत्तमअपकृतानि अपकृताव अपकृताम


आत्मनेपदेएकद्विबहु
प्रथमअपकृतताम् अपकृतेताम् अपकृतन्ताम्
मध्यमअपकृतस्व अपकृतेथाम् अपकृतध्वम्
उत्तमअपकृतै अपकृतावहै अपकृतामहै


कर्मणिएकद्विबहु
प्रथमअपकृत्यताम् अपकृत्येताम् अपकृत्यन्ताम्
मध्यमअपकृत्यस्व अपकृत्येथाम् अपकृत्यध्वम्
उत्तमअपकृत्यै अपकृत्यावहै अपकृत्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअपकर्तिष्यति अपकर्तिष्यतः अपकर्तिष्यन्ति
मध्यमअपकर्तिष्यसि अपकर्तिष्यथः अपकर्तिष्यथ
उत्तमअपकर्तिष्यामि अपकर्तिष्यावः अपकर्तिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअपकर्तिष्यते अपकर्तिष्येते अपकर्तिष्यन्ते
मध्यमअपकर्तिष्यसे अपकर्तिष्येथे अपकर्तिष्यध्वे
उत्तमअपकर्तिष्ये अपकर्तिष्यावहे अपकर्तिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअपकर्तिता अपकर्तितारौ अपकर्तितारः
मध्यमअपकर्तितासि अपकर्तितास्थः अपकर्तितास्थ
उत्तमअपकर्तितास्मि अपकर्तितास्वः अपकर्तितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनपकर्त अनपकृततुः अनपकृतुः
मध्यमअनपकर्तिथ अनपकृतथुः अनपकृत
उत्तमअनपकर्त अनपकृतिव अनपकृतिम


आत्मनेपदेएकद्विबहु
प्रथमअनपकृते अनपकृताते अनपकृतिरे
मध्यमअनपकृतिषे अनपकृताथे अनपकृतिध्वे
उत्तमअनपकृते अनपकृतिवहे अनपकृतिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअपकृत्यात् अपकृत्यास्ताम् अपकृत्यासुः
मध्यमअपकृत्याः अपकृत्यास्तम् अपकृत्यास्त
उत्तमअपकृत्यासम् अपकृत्यास्व अपकृत्यास्म

कृदन्त

क्त
अपकृत्त m. n. अपकृत्ता f.

क्तवतु
अपकृत्तवत् m. n. अपकृत्तवती f.

शतृ
अपकृतत् m. n. अपकृतन्ती f.

शानच्
अपकृतमान m. n. अपकृतमाना f.

शानच् कर्मणि
अपकृत्यमान m. n. अपकृत्यमाना f.

लुडादेश पर
अपकर्तिष्यत् m. n. अपकर्तिष्यन्ती f.

लुडादेश आत्म
अपकर्तिष्यमाण m. n. अपकर्तिष्यमाणा f.

तव्य
अपकर्तितव्य m. n. अपकर्तितव्या f.

यत्
अपकृत्य m. n. अपकृत्या f.

अनीयर्
अपकर्तनीय m. n. अपकर्तनीया f.

लिडादेश पर
अनपकृत्वस् m. n. अनपकृतुषी f.

लिडादेश आत्म
अनपकृतान m. n. अनपकृताना f.

अव्यय

तुमुन्
अपकर्तितुम्

क्त्वा
अपकृत्त्वा

ल्यप्
॰अपकृत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria