Declension table of ?apakartiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeapakartiṣyamāṇam apakartiṣyamāṇe apakartiṣyamāṇāni
Vocativeapakartiṣyamāṇa apakartiṣyamāṇe apakartiṣyamāṇāni
Accusativeapakartiṣyamāṇam apakartiṣyamāṇe apakartiṣyamāṇāni
Instrumentalapakartiṣyamāṇena apakartiṣyamāṇābhyām apakartiṣyamāṇaiḥ
Dativeapakartiṣyamāṇāya apakartiṣyamāṇābhyām apakartiṣyamāṇebhyaḥ
Ablativeapakartiṣyamāṇāt apakartiṣyamāṇābhyām apakartiṣyamāṇebhyaḥ
Genitiveapakartiṣyamāṇasya apakartiṣyamāṇayoḥ apakartiṣyamāṇānām
Locativeapakartiṣyamāṇe apakartiṣyamāṇayoḥ apakartiṣyamāṇeṣu

Compound apakartiṣyamāṇa -

Adverb -apakartiṣyamāṇam -apakartiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria