Declension table of ?apakartitavyā

Deva

FeminineSingularDualPlural
Nominativeapakartitavyā apakartitavye apakartitavyāḥ
Vocativeapakartitavye apakartitavye apakartitavyāḥ
Accusativeapakartitavyām apakartitavye apakartitavyāḥ
Instrumentalapakartitavyayā apakartitavyābhyām apakartitavyābhiḥ
Dativeapakartitavyāyai apakartitavyābhyām apakartitavyābhyaḥ
Ablativeapakartitavyāyāḥ apakartitavyābhyām apakartitavyābhyaḥ
Genitiveapakartitavyāyāḥ apakartitavyayoḥ apakartitavyānām
Locativeapakartitavyāyām apakartitavyayoḥ apakartitavyāsu

Adverb -apakartitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria