Declension table of ?apakṛttavat

Deva

MasculineSingularDualPlural
Nominativeapakṛttavān apakṛttavantau apakṛttavantaḥ
Vocativeapakṛttavan apakṛttavantau apakṛttavantaḥ
Accusativeapakṛttavantam apakṛttavantau apakṛttavataḥ
Instrumentalapakṛttavatā apakṛttavadbhyām apakṛttavadbhiḥ
Dativeapakṛttavate apakṛttavadbhyām apakṛttavadbhyaḥ
Ablativeapakṛttavataḥ apakṛttavadbhyām apakṛttavadbhyaḥ
Genitiveapakṛttavataḥ apakṛttavatoḥ apakṛttavatām
Locativeapakṛttavati apakṛttavatoḥ apakṛttavatsu

Compound apakṛttavat -

Adverb -apakṛttavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria