Declension table of ?apakartitavya

Deva

MasculineSingularDualPlural
Nominativeapakartitavyaḥ apakartitavyau apakartitavyāḥ
Vocativeapakartitavya apakartitavyau apakartitavyāḥ
Accusativeapakartitavyam apakartitavyau apakartitavyān
Instrumentalapakartitavyena apakartitavyābhyām apakartitavyaiḥ apakartitavyebhiḥ
Dativeapakartitavyāya apakartitavyābhyām apakartitavyebhyaḥ
Ablativeapakartitavyāt apakartitavyābhyām apakartitavyebhyaḥ
Genitiveapakartitavyasya apakartitavyayoḥ apakartitavyānām
Locativeapakartitavye apakartitavyayoḥ apakartitavyeṣu

Compound apakartitavya -

Adverb -apakartitavyam -apakartitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria