Declension table of ?apakṛtta

Deva

MasculineSingularDualPlural
Nominativeapakṛttaḥ apakṛttau apakṛttāḥ
Vocativeapakṛtta apakṛttau apakṛttāḥ
Accusativeapakṛttam apakṛttau apakṛttān
Instrumentalapakṛttena apakṛttābhyām apakṛttaiḥ apakṛttebhiḥ
Dativeapakṛttāya apakṛttābhyām apakṛttebhyaḥ
Ablativeapakṛttāt apakṛttābhyām apakṛttebhyaḥ
Genitiveapakṛttasya apakṛttayoḥ apakṛttānām
Locativeapakṛtte apakṛttayoḥ apakṛtteṣu

Compound apakṛtta -

Adverb -apakṛttam -apakṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria