Declension table of ?apakṛtta

Deva

NeuterSingularDualPlural
Nominativeapakṛttam apakṛtte apakṛttāni
Vocativeapakṛtta apakṛtte apakṛttāni
Accusativeapakṛttam apakṛtte apakṛttāni
Instrumentalapakṛttena apakṛttābhyām apakṛttaiḥ
Dativeapakṛttāya apakṛttābhyām apakṛttebhyaḥ
Ablativeapakṛttāt apakṛttābhyām apakṛttebhyaḥ
Genitiveapakṛttasya apakṛttayoḥ apakṛttānām
Locativeapakṛtte apakṛttayoḥ apakṛtteṣu

Compound apakṛtta -

Adverb -apakṛttam -apakṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria