Declension table of ?apakartiṣyat

Deva

NeuterSingularDualPlural
Nominativeapakartiṣyat apakartiṣyantī apakartiṣyatī apakartiṣyanti
Vocativeapakartiṣyat apakartiṣyantī apakartiṣyatī apakartiṣyanti
Accusativeapakartiṣyat apakartiṣyantī apakartiṣyatī apakartiṣyanti
Instrumentalapakartiṣyatā apakartiṣyadbhyām apakartiṣyadbhiḥ
Dativeapakartiṣyate apakartiṣyadbhyām apakartiṣyadbhyaḥ
Ablativeapakartiṣyataḥ apakartiṣyadbhyām apakartiṣyadbhyaḥ
Genitiveapakartiṣyataḥ apakartiṣyatoḥ apakartiṣyatām
Locativeapakartiṣyati apakartiṣyatoḥ apakartiṣyatsu

Adverb -apakartiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria