Conjugation tables of ?anūnnī

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstanūnnayāmi anūnnayāvaḥ anūnnayāmaḥ
Secondanūnnayasi anūnnayathaḥ anūnnayatha
Thirdanūnnayati anūnnayataḥ anūnnayanti


MiddleSingularDualPlural
Firstanūnnaye anūnnayāvahe anūnnayāmahe
Secondanūnnayase anūnnayethe anūnnayadhve
Thirdanūnnayate anūnnayete anūnnayante


PassiveSingularDualPlural
Firstanūnnīye anūnnīyāvahe anūnnīyāmahe
Secondanūnnīyase anūnnīyethe anūnnīyadhve
Thirdanūnnīyate anūnnīyete anūnnīyante


Imperfect

ActiveSingularDualPlural
Firstānūnnayam ānūnnayāva ānūnnayāma
Secondānūnnayaḥ ānūnnayatam ānūnnayata
Thirdānūnnayat ānūnnayatām ānūnnayan


MiddleSingularDualPlural
Firstānūnnaye ānūnnayāvahi ānūnnayāmahi
Secondānūnnayathāḥ ānūnnayethām ānūnnayadhvam
Thirdānūnnayata ānūnnayetām ānūnnayanta


PassiveSingularDualPlural
Firstānūnnīye ānūnnīyāvahi ānūnnīyāmahi
Secondānūnnīyathāḥ ānūnnīyethām ānūnnīyadhvam
Thirdānūnnīyata ānūnnīyetām ānūnnīyanta


Optative

ActiveSingularDualPlural
Firstanūnnayeyam anūnnayeva anūnnayema
Secondanūnnayeḥ anūnnayetam anūnnayeta
Thirdanūnnayet anūnnayetām anūnnayeyuḥ


MiddleSingularDualPlural
Firstanūnnayeya anūnnayevahi anūnnayemahi
Secondanūnnayethāḥ anūnnayeyāthām anūnnayedhvam
Thirdanūnnayeta anūnnayeyātām anūnnayeran


PassiveSingularDualPlural
Firstanūnnīyeya anūnnīyevahi anūnnīyemahi
Secondanūnnīyethāḥ anūnnīyeyāthām anūnnīyedhvam
Thirdanūnnīyeta anūnnīyeyātām anūnnīyeran


Imperative

ActiveSingularDualPlural
Firstanūnnayāni anūnnayāva anūnnayāma
Secondanūnnaya anūnnayatam anūnnayata
Thirdanūnnayatu anūnnayatām anūnnayantu


MiddleSingularDualPlural
Firstanūnnayai anūnnayāvahai anūnnayāmahai
Secondanūnnayasva anūnnayethām anūnnayadhvam
Thirdanūnnayatām anūnnayetām anūnnayantām


PassiveSingularDualPlural
Firstanūnnīyai anūnnīyāvahai anūnnīyāmahai
Secondanūnnīyasva anūnnīyethām anūnnīyadhvam
Thirdanūnnīyatām anūnnīyetām anūnnīyantām


Future

ActiveSingularDualPlural
Firstanūnnayiṣyāmi anūnnayiṣyāvaḥ anūnnayiṣyāmaḥ
Secondanūnnayiṣyasi anūnnayiṣyathaḥ anūnnayiṣyatha
Thirdanūnnayiṣyati anūnnayiṣyataḥ anūnnayiṣyanti


MiddleSingularDualPlural
Firstanūnnayiṣye anūnnayiṣyāvahe anūnnayiṣyāmahe
Secondanūnnayiṣyase anūnnayiṣyethe anūnnayiṣyadhve
Thirdanūnnayiṣyate anūnnayiṣyete anūnnayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstanūnnayitāsmi anūnnayitāsvaḥ anūnnayitāsmaḥ
Secondanūnnayitāsi anūnnayitāsthaḥ anūnnayitāstha
Thirdanūnnayitā anūnnayitārau anūnnayitāraḥ


Perfect

ActiveSingularDualPlural
Firstananūnnāya ananūnnaya ananūnniyiva ananūnnayiva ananūnniyima ananūnnayima
Secondananūnnetha ananūnnayitha ananūnniyathuḥ ananūnniya
Thirdananūnnāya ananūnniyatuḥ ananūnniyuḥ


MiddleSingularDualPlural
Firstananūnniye ananūnniyivahe ananūnniyimahe
Secondananūnniyiṣe ananūnniyāthe ananūnniyidhve
Thirdananūnniye ananūnniyāte ananūnniyire


Benedictive

ActiveSingularDualPlural
Firstanūnnīyāsam anūnnīyāsva anūnnīyāsma
Secondanūnnīyāḥ anūnnīyāstam anūnnīyāsta
Thirdanūnnīyāt anūnnīyāstām anūnnīyāsuḥ

Participles

Past Passive Participle
anūnnīta m. n. anūnnītā f.

Past Active Participle
anūnnītavat m. n. anūnnītavatī f.

Present Active Participle
anūnnayat m. n. anūnnayantī f.

Present Middle Participle
anūnnayamāna m. n. anūnnayamānā f.

Present Passive Participle
anūnnīyamāna m. n. anūnnīyamānā f.

Future Active Participle
anūnnayiṣyat m. n. anūnnayiṣyantī f.

Future Middle Participle
anūnnayiṣyamāṇa m. n. anūnnayiṣyamāṇā f.

Future Passive Participle
anūnnayitavya m. n. anūnnayitavyā f.

Future Passive Participle
anūnneya m. n. anūnneyā f.

Future Passive Participle
anūnnayanīya m. n. anūnnayanīyā f.

Perfect Active Participle
ananūnnīvas m. n. ananūnnyuṣī f.

Perfect Middle Participle
ananūnnyāna m. n. ananūnnyānā f.

Indeclinable forms

Infinitive
anūnnayitum

Absolutive
anūnnītvā

Absolutive
-anūnnīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria