Declension table of ?anūnnayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeanūnnayiṣyamāṇaḥ anūnnayiṣyamāṇau anūnnayiṣyamāṇāḥ
Vocativeanūnnayiṣyamāṇa anūnnayiṣyamāṇau anūnnayiṣyamāṇāḥ
Accusativeanūnnayiṣyamāṇam anūnnayiṣyamāṇau anūnnayiṣyamāṇān
Instrumentalanūnnayiṣyamāṇena anūnnayiṣyamāṇābhyām anūnnayiṣyamāṇaiḥ anūnnayiṣyamāṇebhiḥ
Dativeanūnnayiṣyamāṇāya anūnnayiṣyamāṇābhyām anūnnayiṣyamāṇebhyaḥ
Ablativeanūnnayiṣyamāṇāt anūnnayiṣyamāṇābhyām anūnnayiṣyamāṇebhyaḥ
Genitiveanūnnayiṣyamāṇasya anūnnayiṣyamāṇayoḥ anūnnayiṣyamāṇānām
Locativeanūnnayiṣyamāṇe anūnnayiṣyamāṇayoḥ anūnnayiṣyamāṇeṣu

Compound anūnnayiṣyamāṇa -

Adverb -anūnnayiṣyamāṇam -anūnnayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria