Declension table of ?anūnnayitavya

Deva

NeuterSingularDualPlural
Nominativeanūnnayitavyam anūnnayitavye anūnnayitavyāni
Vocativeanūnnayitavya anūnnayitavye anūnnayitavyāni
Accusativeanūnnayitavyam anūnnayitavye anūnnayitavyāni
Instrumentalanūnnayitavyena anūnnayitavyābhyām anūnnayitavyaiḥ
Dativeanūnnayitavyāya anūnnayitavyābhyām anūnnayitavyebhyaḥ
Ablativeanūnnayitavyāt anūnnayitavyābhyām anūnnayitavyebhyaḥ
Genitiveanūnnayitavyasya anūnnayitavyayoḥ anūnnayitavyānām
Locativeanūnnayitavye anūnnayitavyayoḥ anūnnayitavyeṣu

Compound anūnnayitavya -

Adverb -anūnnayitavyam -anūnnayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria