Declension table of ?anūnnayitavyā

Deva

FeminineSingularDualPlural
Nominativeanūnnayitavyā anūnnayitavye anūnnayitavyāḥ
Vocativeanūnnayitavye anūnnayitavye anūnnayitavyāḥ
Accusativeanūnnayitavyām anūnnayitavye anūnnayitavyāḥ
Instrumentalanūnnayitavyayā anūnnayitavyābhyām anūnnayitavyābhiḥ
Dativeanūnnayitavyāyai anūnnayitavyābhyām anūnnayitavyābhyaḥ
Ablativeanūnnayitavyāyāḥ anūnnayitavyābhyām anūnnayitavyābhyaḥ
Genitiveanūnnayitavyāyāḥ anūnnayitavyayoḥ anūnnayitavyānām
Locativeanūnnayitavyāyām anūnnayitavyayoḥ anūnnayitavyāsu

Adverb -anūnnayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria