Declension table of ?ananūnnyuṣī

Deva

FeminineSingularDualPlural
Nominativeananūnnyuṣī ananūnnyuṣyau ananūnnyuṣyaḥ
Vocativeananūnnyuṣi ananūnnyuṣyau ananūnnyuṣyaḥ
Accusativeananūnnyuṣīm ananūnnyuṣyau ananūnnyuṣīḥ
Instrumentalananūnnyuṣyā ananūnnyuṣībhyām ananūnnyuṣībhiḥ
Dativeananūnnyuṣyai ananūnnyuṣībhyām ananūnnyuṣībhyaḥ
Ablativeananūnnyuṣyāḥ ananūnnyuṣībhyām ananūnnyuṣībhyaḥ
Genitiveananūnnyuṣyāḥ ananūnnyuṣyoḥ ananūnnyuṣīṇām
Locativeananūnnyuṣyām ananūnnyuṣyoḥ ananūnnyuṣīṣu

Compound ananūnnyuṣi - ananūnnyuṣī -

Adverb -ananūnnyuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria