Declension table of ?ananūnnīvas

Deva

NeuterSingularDualPlural
Nominativeananūnnīvat ananūnnyuṣī ananūnnīvāṃsi
Vocativeananūnnīvat ananūnnyuṣī ananūnnīvāṃsi
Accusativeananūnnīvat ananūnnyuṣī ananūnnīvāṃsi
Instrumentalananūnnyuṣā ananūnnīvadbhyām ananūnnīvadbhiḥ
Dativeananūnnyuṣe ananūnnīvadbhyām ananūnnīvadbhyaḥ
Ablativeananūnnyuṣaḥ ananūnnīvadbhyām ananūnnīvadbhyaḥ
Genitiveananūnnyuṣaḥ ananūnnyuṣoḥ ananūnnyuṣām
Locativeananūnnyuṣi ananūnnyuṣoḥ ananūnnīvatsu

Compound ananūnnīvat -

Adverb -ananūnnīvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria