Declension table of ?anūnnayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeanūnnayiṣyamāṇam anūnnayiṣyamāṇe anūnnayiṣyamāṇāni
Vocativeanūnnayiṣyamāṇa anūnnayiṣyamāṇe anūnnayiṣyamāṇāni
Accusativeanūnnayiṣyamāṇam anūnnayiṣyamāṇe anūnnayiṣyamāṇāni
Instrumentalanūnnayiṣyamāṇena anūnnayiṣyamāṇābhyām anūnnayiṣyamāṇaiḥ
Dativeanūnnayiṣyamāṇāya anūnnayiṣyamāṇābhyām anūnnayiṣyamāṇebhyaḥ
Ablativeanūnnayiṣyamāṇāt anūnnayiṣyamāṇābhyām anūnnayiṣyamāṇebhyaḥ
Genitiveanūnnayiṣyamāṇasya anūnnayiṣyamāṇayoḥ anūnnayiṣyamāṇānām
Locativeanūnnayiṣyamāṇe anūnnayiṣyamāṇayoḥ anūnnayiṣyamāṇeṣu

Compound anūnnayiṣyamāṇa -

Adverb -anūnnayiṣyamāṇam -anūnnayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria