तिङन्तावली ?अनून्नी

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअनून्नयति अनून्नयतः अनून्नयन्ति
मध्यमअनून्नयसि अनून्नयथः अनून्नयथ
उत्तमअनून्नयामि अनून्नयावः अनून्नयामः


आत्मनेपदेएकद्विबहु
प्रथमअनून्नयते अनून्नयेते अनून्नयन्ते
मध्यमअनून्नयसे अनून्नयेथे अनून्नयध्वे
उत्तमअनून्नये अनून्नयावहे अनून्नयामहे


कर्मणिएकद्विबहु
प्रथमअनून्नीयते अनून्नीयेते अनून्नीयन्ते
मध्यमअनून्नीयसे अनून्नीयेथे अनून्नीयध्वे
उत्तमअनून्नीये अनून्नीयावहे अनून्नीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआनून्नयत् आनून्नयताम् आनून्नयन्
मध्यमआनून्नयः आनून्नयतम् आनून्नयत
उत्तमआनून्नयम् आनून्नयाव आनून्नयाम


आत्मनेपदेएकद्विबहु
प्रथमआनून्नयत आनून्नयेताम् आनून्नयन्त
मध्यमआनून्नयथाः आनून्नयेथाम् आनून्नयध्वम्
उत्तमआनून्नये आनून्नयावहि आनून्नयामहि


कर्मणिएकद्विबहु
प्रथमआनून्नीयत आनून्नीयेताम् आनून्नीयन्त
मध्यमआनून्नीयथाः आनून्नीयेथाम् आनून्नीयध्वम्
उत्तमआनून्नीये आनून्नीयावहि आनून्नीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअनून्नयेत् अनून्नयेताम् अनून्नयेयुः
मध्यमअनून्नयेः अनून्नयेतम् अनून्नयेत
उत्तमअनून्नयेयम् अनून्नयेव अनून्नयेम


आत्मनेपदेएकद्विबहु
प्रथमअनून्नयेत अनून्नयेयाताम् अनून्नयेरन्
मध्यमअनून्नयेथाः अनून्नयेयाथाम् अनून्नयेध्वम्
उत्तमअनून्नयेय अनून्नयेवहि अनून्नयेमहि


कर्मणिएकद्विबहु
प्रथमअनून्नीयेत अनून्नीयेयाताम् अनून्नीयेरन्
मध्यमअनून्नीयेथाः अनून्नीयेयाथाम् अनून्नीयेध्वम्
उत्तमअनून्नीयेय अनून्नीयेवहि अनून्नीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअनून्नयतु अनून्नयताम् अनून्नयन्तु
मध्यमअनून्नय अनून्नयतम् अनून्नयत
उत्तमअनून्नयानि अनून्नयाव अनून्नयाम


आत्मनेपदेएकद्विबहु
प्रथमअनून्नयताम् अनून्नयेताम् अनून्नयन्ताम्
मध्यमअनून्नयस्व अनून्नयेथाम् अनून्नयध्वम्
उत्तमअनून्नयै अनून्नयावहै अनून्नयामहै


कर्मणिएकद्विबहु
प्रथमअनून्नीयताम् अनून्नीयेताम् अनून्नीयन्ताम्
मध्यमअनून्नीयस्व अनून्नीयेथाम् अनून्नीयध्वम्
उत्तमअनून्नीयै अनून्नीयावहै अनून्नीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअनून्नयिष्यति अनून्नयिष्यतः अनून्नयिष्यन्ति
मध्यमअनून्नयिष्यसि अनून्नयिष्यथः अनून्नयिष्यथ
उत्तमअनून्नयिष्यामि अनून्नयिष्यावः अनून्नयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअनून्नयिष्यते अनून्नयिष्येते अनून्नयिष्यन्ते
मध्यमअनून्नयिष्यसे अनून्नयिष्येथे अनून्नयिष्यध्वे
उत्तमअनून्नयिष्ये अनून्नयिष्यावहे अनून्नयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअनून्नयिता अनून्नयितारौ अनून्नयितारः
मध्यमअनून्नयितासि अनून्नयितास्थः अनून्नयितास्थ
उत्तमअनून्नयितास्मि अनून्नयितास्वः अनून्नयितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअननून्नाय अननून्नियतुः अननून्नियुः
मध्यमअननून्नेथ अननून्नयिथ अननून्नियथुः अननून्निय
उत्तमअननून्नाय अननून्नय अननून्नियिव अननून्नयिव अननून्नियिम अननून्नयिम


आत्मनेपदेएकद्विबहु
प्रथमअननून्निये अननून्नियाते अननून्नियिरे
मध्यमअननून्नियिषे अननून्नियाथे अननून्नियिध्वे
उत्तमअननून्निये अननून्नियिवहे अननून्नियिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअनून्नीयात् अनून्नीयास्ताम् अनून्नीयासुः
मध्यमअनून्नीयाः अनून्नीयास्तम् अनून्नीयास्त
उत्तमअनून्नीयासम् अनून्नीयास्व अनून्नीयास्म

कृदन्त

क्त
अनून्नीत m. n. अनून्नीता f.

क्तवतु
अनून्नीतवत् m. n. अनून्नीतवती f.

शतृ
अनून्नयत् m. n. अनून्नयन्ती f.

शानच्
अनून्नयमान m. n. अनून्नयमाना f.

शानच् कर्मणि
अनून्नीयमान m. n. अनून्नीयमाना f.

लुडादेश पर
अनून्नयिष्यत् m. n. अनून्नयिष्यन्ती f.

लुडादेश आत्म
अनून्नयिष्यमाण m. n. अनून्नयिष्यमाणा f.

तव्य
अनून्नयितव्य m. n. अनून्नयितव्या f.

यत्
अनून्नेय m. n. अनून्नेया f.

अनीयर्
अनून्नयनीय m. n. अनून्नयनीया f.

लिडादेश पर
अननून्नीवस् m. n. अननून्न्युषी f.

लिडादेश आत्म
अननून्न्यान m. n. अननून्न्याना f.

अव्यय

तुमुन्
अनून्नयितुम्

क्त्वा
अनून्नीत्वा

ल्यप्
॰अनून्नीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria