Declension table of ?anūnnīyamāna

Deva

MasculineSingularDualPlural
Nominativeanūnnīyamānaḥ anūnnīyamānau anūnnīyamānāḥ
Vocativeanūnnīyamāna anūnnīyamānau anūnnīyamānāḥ
Accusativeanūnnīyamānam anūnnīyamānau anūnnīyamānān
Instrumentalanūnnīyamānena anūnnīyamānābhyām anūnnīyamānaiḥ anūnnīyamānebhiḥ
Dativeanūnnīyamānāya anūnnīyamānābhyām anūnnīyamānebhyaḥ
Ablativeanūnnīyamānāt anūnnīyamānābhyām anūnnīyamānebhyaḥ
Genitiveanūnnīyamānasya anūnnīyamānayoḥ anūnnīyamānānām
Locativeanūnnīyamāne anūnnīyamānayoḥ anūnnīyamāneṣu

Compound anūnnīyamāna -

Adverb -anūnnīyamānam -anūnnīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria