Declension table of ?anūnnayantī

Deva

FeminineSingularDualPlural
Nominativeanūnnayantī anūnnayantyau anūnnayantyaḥ
Vocativeanūnnayanti anūnnayantyau anūnnayantyaḥ
Accusativeanūnnayantīm anūnnayantyau anūnnayantīḥ
Instrumentalanūnnayantyā anūnnayantībhyām anūnnayantībhiḥ
Dativeanūnnayantyai anūnnayantībhyām anūnnayantībhyaḥ
Ablativeanūnnayantyāḥ anūnnayantībhyām anūnnayantībhyaḥ
Genitiveanūnnayantyāḥ anūnnayantyoḥ anūnnayantīnām
Locativeanūnnayantyām anūnnayantyoḥ anūnnayantīṣu

Compound anūnnayanti - anūnnayantī -

Adverb -anūnnayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria