Declension table of ?anūnnayiṣyat

Deva

NeuterSingularDualPlural
Nominativeanūnnayiṣyat anūnnayiṣyantī anūnnayiṣyatī anūnnayiṣyanti
Vocativeanūnnayiṣyat anūnnayiṣyantī anūnnayiṣyatī anūnnayiṣyanti
Accusativeanūnnayiṣyat anūnnayiṣyantī anūnnayiṣyatī anūnnayiṣyanti
Instrumentalanūnnayiṣyatā anūnnayiṣyadbhyām anūnnayiṣyadbhiḥ
Dativeanūnnayiṣyate anūnnayiṣyadbhyām anūnnayiṣyadbhyaḥ
Ablativeanūnnayiṣyataḥ anūnnayiṣyadbhyām anūnnayiṣyadbhyaḥ
Genitiveanūnnayiṣyataḥ anūnnayiṣyatoḥ anūnnayiṣyatām
Locativeanūnnayiṣyati anūnnayiṣyatoḥ anūnnayiṣyatsu

Adverb -anūnnayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria