Declension table of ?anūnnayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanūnnayiṣyamāṇā anūnnayiṣyamāṇe anūnnayiṣyamāṇāḥ
Vocativeanūnnayiṣyamāṇe anūnnayiṣyamāṇe anūnnayiṣyamāṇāḥ
Accusativeanūnnayiṣyamāṇām anūnnayiṣyamāṇe anūnnayiṣyamāṇāḥ
Instrumentalanūnnayiṣyamāṇayā anūnnayiṣyamāṇābhyām anūnnayiṣyamāṇābhiḥ
Dativeanūnnayiṣyamāṇāyai anūnnayiṣyamāṇābhyām anūnnayiṣyamāṇābhyaḥ
Ablativeanūnnayiṣyamāṇāyāḥ anūnnayiṣyamāṇābhyām anūnnayiṣyamāṇābhyaḥ
Genitiveanūnnayiṣyamāṇāyāḥ anūnnayiṣyamāṇayoḥ anūnnayiṣyamāṇānām
Locativeanūnnayiṣyamāṇāyām anūnnayiṣyamāṇayoḥ anūnnayiṣyamāṇāsu

Adverb -anūnnayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria