Declension table of ?anūnnīyamāna

Deva

NeuterSingularDualPlural
Nominativeanūnnīyamānam anūnnīyamāne anūnnīyamānāni
Vocativeanūnnīyamāna anūnnīyamāne anūnnīyamānāni
Accusativeanūnnīyamānam anūnnīyamāne anūnnīyamānāni
Instrumentalanūnnīyamānena anūnnīyamānābhyām anūnnīyamānaiḥ
Dativeanūnnīyamānāya anūnnīyamānābhyām anūnnīyamānebhyaḥ
Ablativeanūnnīyamānāt anūnnīyamānābhyām anūnnīyamānebhyaḥ
Genitiveanūnnīyamānasya anūnnīyamānayoḥ anūnnīyamānānām
Locativeanūnnīyamāne anūnnīyamānayoḥ anūnnīyamāneṣu

Compound anūnnīyamāna -

Adverb -anūnnīyamānam -anūnnīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria