Conjugation tables of ?anūde
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
anūdemi
anūdevaḥ
anūdemaḥ
Second
anūdeṣi
anūdethaḥ
anūdetha
Third
anūdeti
anūdetaḥ
anūdayanti
Middle
Singular
Dual
Plural
First
anūdaye
anūdevahe
anūdemahe
Second
anūdeṣe
anūdayāthe
anūdedhve
Third
anūdete
anūdayāte
anūdayate
Passive
Singular
Dual
Plural
First
anūdīye
anūdīyāvahe
anūdīyāmahe
Second
anūdīyase
anūdīyethe
anūdīyadhve
Third
anūdīyate
anūdīyete
anūdīyante
Imperfect
Active
Singular
Dual
Plural
First
ānūdayam
ānūdeva
ānūdema
Second
ānūdeḥ
ānūdetam
ānūdeta
Third
ānūdet
ānūdetām
ānūdayan
Middle
Singular
Dual
Plural
First
ānūdayi
ānūdevahi
ānūdemahi
Second
ānūdethāḥ
ānūdayāthām
ānūdedhvam
Third
ānūdeta
ānūdayātām
ānūdayata
Passive
Singular
Dual
Plural
First
ānūdīye
ānūdīyāvahi
ānūdīyāmahi
Second
ānūdīyathāḥ
ānūdīyethām
ānūdīyadhvam
Third
ānūdīyata
ānūdīyetām
ānūdīyanta
Optative
Active
Singular
Dual
Plural
First
anūdeyām
anūdeyāva
anūdeyāma
Second
anūdeyāḥ
anūdeyātam
anūdeyāta
Third
anūdeyāt
anūdeyātām
anūdeyuḥ
Middle
Singular
Dual
Plural
First
anūdayīya
anūdayīvahi
anūdayīmahi
Second
anūdayīthāḥ
anūdayīyāthām
anūdayīdhvam
Third
anūdayīta
anūdayīyātām
anūdayīran
Passive
Singular
Dual
Plural
First
anūdīyeya
anūdīyevahi
anūdīyemahi
Second
anūdīyethāḥ
anūdīyeyāthām
anūdīyedhvam
Third
anūdīyeta
anūdīyeyātām
anūdīyeran
Imperative
Active
Singular
Dual
Plural
First
anūdayāni
anūdayāva
anūdayāma
Second
anūdehi
anūdetam
anūdeta
Third
anūdetu
anūdetām
anūdayantu
Middle
Singular
Dual
Plural
First
anūdayai
anūdayāvahai
anūdayāmahai
Second
anūdeṣva
anūdayāthām
anūdedhvam
Third
anūdetām
anūdayātām
anūdayatām
Passive
Singular
Dual
Plural
First
anūdīyai
anūdīyāvahai
anūdīyāmahai
Second
anūdīyasva
anūdīyethām
anūdīyadhvam
Third
anūdīyatām
anūdīyetām
anūdīyantām
Future
Active
Singular
Dual
Plural
First
anūdayiṣyāmi
anūdayiṣyāvaḥ
anūdayiṣyāmaḥ
Second
anūdayiṣyasi
anūdayiṣyathaḥ
anūdayiṣyatha
Third
anūdayiṣyati
anūdayiṣyataḥ
anūdayiṣyanti
Middle
Singular
Dual
Plural
First
anūdayiṣye
anūdayiṣyāvahe
anūdayiṣyāmahe
Second
anūdayiṣyase
anūdayiṣyethe
anūdayiṣyadhve
Third
anūdayiṣyate
anūdayiṣyete
anūdayiṣyante
Future2
Active
Singular
Dual
Plural
First
anūdayitāsmi
anūdayitāsvaḥ
anūdayitāsmaḥ
Second
anūdayitāsi
anūdayitāsthaḥ
anūdayitāstha
Third
anūdayitā
anūdayitārau
anūdayitāraḥ
Perfect
Active
Singular
Dual
Plural
First
ananūdau
ananūdiva
ananūdima
Second
ananūditha
ananūdātha
ananūdathuḥ
ananūda
Third
ananūdau
ananūdatuḥ
ananūduḥ
Middle
Singular
Dual
Plural
First
ananūde
ananūdivahe
ananūdimahe
Second
ananūdiṣe
ananūdāthe
ananūdidhve
Third
ananūde
ananūdāte
ananūdire
Benedictive
Active
Singular
Dual
Plural
First
anūdīyāsam
anūdīyāsva
anūdīyāsma
Second
anūdīyāḥ
anūdīyāstam
anūdīyāsta
Third
anūdīyāt
anūdīyāstām
anūdīyāsuḥ
Participles
Past Passive Participle
anūdīta
m.
n.
anūdītā
f.
Past Active Participle
anūdītavat
m.
n.
anūdītavatī
f.
Present Active Participle
anūdayat
m.
n.
anūdayatī
f.
Present Middle Participle
anūdayāna
m.
n.
anūdayānā
f.
Present Passive Participle
anūdīyamāna
m.
n.
anūdīyamānā
f.
Future Active Participle
anūdayiṣyat
m.
n.
anūdayiṣyantī
f.
Future Middle Participle
anūdayiṣyamāṇa
m.
n.
anūdayiṣyamāṇā
f.
Future Passive Participle
anūdayitavya
m.
n.
anūdayitavyā
f.
Future Passive Participle
anūdeya
m.
n.
anūdeyā
f.
Future Passive Participle
anūdayanīya
m.
n.
anūdayanīyā
f.
Perfect Active Participle
ananūdvas
m.
n.
ananūduṣī
f.
Perfect Middle Participle
ananūdāna
m.
n.
ananūdānā
f.
Indeclinable forms
Infinitive
anūdayitum
Absolutive
anūdītvā
Absolutive
-anūdīya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025