Conjugation tables of ?anūde

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstanūdemi anūdevaḥ anūdemaḥ
Secondanūdeṣi anūdethaḥ anūdetha
Thirdanūdeti anūdetaḥ anūdayanti


MiddleSingularDualPlural
Firstanūdaye anūdevahe anūdemahe
Secondanūdeṣe anūdayāthe anūdedhve
Thirdanūdete anūdayāte anūdayate


PassiveSingularDualPlural
Firstanūdīye anūdīyāvahe anūdīyāmahe
Secondanūdīyase anūdīyethe anūdīyadhve
Thirdanūdīyate anūdīyete anūdīyante


Imperfect

ActiveSingularDualPlural
Firstānūdayam ānūdeva ānūdema
Secondānūdeḥ ānūdetam ānūdeta
Thirdānūdet ānūdetām ānūdayan


MiddleSingularDualPlural
Firstānūdayi ānūdevahi ānūdemahi
Secondānūdethāḥ ānūdayāthām ānūdedhvam
Thirdānūdeta ānūdayātām ānūdayata


PassiveSingularDualPlural
Firstānūdīye ānūdīyāvahi ānūdīyāmahi
Secondānūdīyathāḥ ānūdīyethām ānūdīyadhvam
Thirdānūdīyata ānūdīyetām ānūdīyanta


Optative

ActiveSingularDualPlural
Firstanūdeyām anūdeyāva anūdeyāma
Secondanūdeyāḥ anūdeyātam anūdeyāta
Thirdanūdeyāt anūdeyātām anūdeyuḥ


MiddleSingularDualPlural
Firstanūdayīya anūdayīvahi anūdayīmahi
Secondanūdayīthāḥ anūdayīyāthām anūdayīdhvam
Thirdanūdayīta anūdayīyātām anūdayīran


PassiveSingularDualPlural
Firstanūdīyeya anūdīyevahi anūdīyemahi
Secondanūdīyethāḥ anūdīyeyāthām anūdīyedhvam
Thirdanūdīyeta anūdīyeyātām anūdīyeran


Imperative

ActiveSingularDualPlural
Firstanūdayāni anūdayāva anūdayāma
Secondanūdehi anūdetam anūdeta
Thirdanūdetu anūdetām anūdayantu


MiddleSingularDualPlural
Firstanūdayai anūdayāvahai anūdayāmahai
Secondanūdeṣva anūdayāthām anūdedhvam
Thirdanūdetām anūdayātām anūdayatām


PassiveSingularDualPlural
Firstanūdīyai anūdīyāvahai anūdīyāmahai
Secondanūdīyasva anūdīyethām anūdīyadhvam
Thirdanūdīyatām anūdīyetām anūdīyantām


Future

ActiveSingularDualPlural
Firstanūdayiṣyāmi anūdayiṣyāvaḥ anūdayiṣyāmaḥ
Secondanūdayiṣyasi anūdayiṣyathaḥ anūdayiṣyatha
Thirdanūdayiṣyati anūdayiṣyataḥ anūdayiṣyanti


MiddleSingularDualPlural
Firstanūdayiṣye anūdayiṣyāvahe anūdayiṣyāmahe
Secondanūdayiṣyase anūdayiṣyethe anūdayiṣyadhve
Thirdanūdayiṣyate anūdayiṣyete anūdayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstanūdayitāsmi anūdayitāsvaḥ anūdayitāsmaḥ
Secondanūdayitāsi anūdayitāsthaḥ anūdayitāstha
Thirdanūdayitā anūdayitārau anūdayitāraḥ


Perfect

ActiveSingularDualPlural
Firstananūdau ananūdiva ananūdima
Secondananūditha ananūdātha ananūdathuḥ ananūda
Thirdananūdau ananūdatuḥ ananūduḥ


MiddleSingularDualPlural
Firstananūde ananūdivahe ananūdimahe
Secondananūdiṣe ananūdāthe ananūdidhve
Thirdananūde ananūdāte ananūdire


Benedictive

ActiveSingularDualPlural
Firstanūdīyāsam anūdīyāsva anūdīyāsma
Secondanūdīyāḥ anūdīyāstam anūdīyāsta
Thirdanūdīyāt anūdīyāstām anūdīyāsuḥ

Participles

Past Passive Participle
anūdīta m. n. anūdītā f.

Past Active Participle
anūdītavat m. n. anūdītavatī f.

Present Active Participle
anūdayat m. n. anūdayatī f.

Present Middle Participle
anūdayāna m. n. anūdayānā f.

Present Passive Participle
anūdīyamāna m. n. anūdīyamānā f.

Future Active Participle
anūdayiṣyat m. n. anūdayiṣyantī f.

Future Middle Participle
anūdayiṣyamāṇa m. n. anūdayiṣyamāṇā f.

Future Passive Participle
anūdayitavya m. n. anūdayitavyā f.

Future Passive Participle
anūdeya m. n. anūdeyā f.

Future Passive Participle
anūdayanīya m. n. anūdayanīyā f.

Perfect Active Participle
ananūdvas m. n. ananūduṣī f.

Perfect Middle Participle
ananūdāna m. n. ananūdānā f.

Indeclinable forms

Infinitive
anūdayitum

Absolutive
anūdītvā

Absolutive
-anūdīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria