Declension table of ?ananūdāna

Deva

NeuterSingularDualPlural
Nominativeananūdānam ananūdāne ananūdānāni
Vocativeananūdāna ananūdāne ananūdānāni
Accusativeananūdānam ananūdāne ananūdānāni
Instrumentalananūdānena ananūdānābhyām ananūdānaiḥ
Dativeananūdānāya ananūdānābhyām ananūdānebhyaḥ
Ablativeananūdānāt ananūdānābhyām ananūdānebhyaḥ
Genitiveananūdānasya ananūdānayoḥ ananūdānānām
Locativeananūdāne ananūdānayoḥ ananūdāneṣu

Compound ananūdāna -

Adverb -ananūdānam -ananūdānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria