Declension table of ?anūdayiṣyat

Deva

NeuterSingularDualPlural
Nominativeanūdayiṣyat anūdayiṣyantī anūdayiṣyatī anūdayiṣyanti
Vocativeanūdayiṣyat anūdayiṣyantī anūdayiṣyatī anūdayiṣyanti
Accusativeanūdayiṣyat anūdayiṣyantī anūdayiṣyatī anūdayiṣyanti
Instrumentalanūdayiṣyatā anūdayiṣyadbhyām anūdayiṣyadbhiḥ
Dativeanūdayiṣyate anūdayiṣyadbhyām anūdayiṣyadbhyaḥ
Ablativeanūdayiṣyataḥ anūdayiṣyadbhyām anūdayiṣyadbhyaḥ
Genitiveanūdayiṣyataḥ anūdayiṣyatoḥ anūdayiṣyatām
Locativeanūdayiṣyati anūdayiṣyatoḥ anūdayiṣyatsu

Adverb -anūdayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria