Declension table of ?anūdayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeanūdayiṣyamāṇaḥ anūdayiṣyamāṇau anūdayiṣyamāṇāḥ
Vocativeanūdayiṣyamāṇa anūdayiṣyamāṇau anūdayiṣyamāṇāḥ
Accusativeanūdayiṣyamāṇam anūdayiṣyamāṇau anūdayiṣyamāṇān
Instrumentalanūdayiṣyamāṇena anūdayiṣyamāṇābhyām anūdayiṣyamāṇaiḥ anūdayiṣyamāṇebhiḥ
Dativeanūdayiṣyamāṇāya anūdayiṣyamāṇābhyām anūdayiṣyamāṇebhyaḥ
Ablativeanūdayiṣyamāṇāt anūdayiṣyamāṇābhyām anūdayiṣyamāṇebhyaḥ
Genitiveanūdayiṣyamāṇasya anūdayiṣyamāṇayoḥ anūdayiṣyamāṇānām
Locativeanūdayiṣyamāṇe anūdayiṣyamāṇayoḥ anūdayiṣyamāṇeṣu

Compound anūdayiṣyamāṇa -

Adverb -anūdayiṣyamāṇam -anūdayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria